Declension table of sarvadharma

Deva

NeuterSingularDualPlural
Nominativesarvadharmam sarvadharme sarvadharmāṇi
Vocativesarvadharma sarvadharme sarvadharmāṇi
Accusativesarvadharmam sarvadharme sarvadharmāṇi
Instrumentalsarvadharmeṇa sarvadharmābhyām sarvadharmaiḥ
Dativesarvadharmāya sarvadharmābhyām sarvadharmebhyaḥ
Ablativesarvadharmāt sarvadharmābhyām sarvadharmebhyaḥ
Genitivesarvadharmasya sarvadharmayoḥ sarvadharmāṇām
Locativesarvadharme sarvadharmayoḥ sarvadharmeṣu

Compound sarvadharma -

Adverb -sarvadharmam -sarvadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria