Declension table of sarvadhātu

Deva

MasculineSingularDualPlural
Nominativesarvadhātuḥ sarvadhātū sarvadhātavaḥ
Vocativesarvadhāto sarvadhātū sarvadhātavaḥ
Accusativesarvadhātum sarvadhātū sarvadhātūn
Instrumentalsarvadhātunā sarvadhātubhyām sarvadhātubhiḥ
Dativesarvadhātave sarvadhātubhyām sarvadhātubhyaḥ
Ablativesarvadhātoḥ sarvadhātubhyām sarvadhātubhyaḥ
Genitivesarvadhātoḥ sarvadhātvoḥ sarvadhātūnām
Locativesarvadhātau sarvadhātvoḥ sarvadhātuṣu

Compound sarvadhātu -

Adverb -sarvadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria