Declension table of sarvadarśanasiddhānta

Deva

MasculineSingularDualPlural
Nominativesarvadarśanasiddhāntaḥ sarvadarśanasiddhāntau sarvadarśanasiddhāntāḥ
Vocativesarvadarśanasiddhānta sarvadarśanasiddhāntau sarvadarśanasiddhāntāḥ
Accusativesarvadarśanasiddhāntam sarvadarśanasiddhāntau sarvadarśanasiddhāntān
Instrumentalsarvadarśanasiddhāntena sarvadarśanasiddhāntābhyām sarvadarśanasiddhāntaiḥ sarvadarśanasiddhāntebhiḥ
Dativesarvadarśanasiddhāntāya sarvadarśanasiddhāntābhyām sarvadarśanasiddhāntebhyaḥ
Ablativesarvadarśanasiddhāntāt sarvadarśanasiddhāntābhyām sarvadarśanasiddhāntebhyaḥ
Genitivesarvadarśanasiddhāntasya sarvadarśanasiddhāntayoḥ sarvadarśanasiddhāntānām
Locativesarvadarśanasiddhānte sarvadarśanasiddhāntayoḥ sarvadarśanasiddhānteṣu

Compound sarvadarśanasiddhānta -

Adverb -sarvadarśanasiddhāntam -sarvadarśanasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria