Declension table of sarvadarśana

Deva

NeuterSingularDualPlural
Nominativesarvadarśanam sarvadarśane sarvadarśanāni
Vocativesarvadarśana sarvadarśane sarvadarśanāni
Accusativesarvadarśanam sarvadarśane sarvadarśanāni
Instrumentalsarvadarśanena sarvadarśanābhyām sarvadarśanaiḥ
Dativesarvadarśanāya sarvadarśanābhyām sarvadarśanebhyaḥ
Ablativesarvadarśanāt sarvadarśanābhyām sarvadarśanebhyaḥ
Genitivesarvadarśanasya sarvadarśanayoḥ sarvadarśanānām
Locativesarvadarśane sarvadarśanayoḥ sarvadarśaneṣu

Compound sarvadarśana -

Adverb -sarvadarśanam -sarvadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria