Declension table of sarvadamana

Deva

NeuterSingularDualPlural
Nominativesarvadamanam sarvadamane sarvadamanāni
Vocativesarvadamana sarvadamane sarvadamanāni
Accusativesarvadamanam sarvadamane sarvadamanāni
Instrumentalsarvadamanena sarvadamanābhyām sarvadamanaiḥ
Dativesarvadamanāya sarvadamanābhyām sarvadamanebhyaḥ
Ablativesarvadamanāt sarvadamanābhyām sarvadamanebhyaḥ
Genitivesarvadamanasya sarvadamanayoḥ sarvadamanānām
Locativesarvadamane sarvadamanayoḥ sarvadamaneṣu

Compound sarvadamana -

Adverb -sarvadamanam -sarvadamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria