Declension table of ?sarvacaṇḍāla

Deva

NeuterSingularDualPlural
Nominativesarvacaṇḍālam sarvacaṇḍāle sarvacaṇḍālāni
Vocativesarvacaṇḍāla sarvacaṇḍāle sarvacaṇḍālāni
Accusativesarvacaṇḍālam sarvacaṇḍāle sarvacaṇḍālāni
Instrumentalsarvacaṇḍālena sarvacaṇḍālābhyām sarvacaṇḍālaiḥ
Dativesarvacaṇḍālāya sarvacaṇḍālābhyām sarvacaṇḍālebhyaḥ
Ablativesarvacaṇḍālāt sarvacaṇḍālābhyām sarvacaṇḍālebhyaḥ
Genitivesarvacaṇḍālasya sarvacaṇḍālayoḥ sarvacaṇḍālānām
Locativesarvacaṇḍāle sarvacaṇḍālayoḥ sarvacaṇḍāleṣu

Compound sarvacaṇḍāla -

Adverb -sarvacaṇḍālam -sarvacaṇḍālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria