सुबन्तावली ?सर्वचण्डाल

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वचण्डालम् सर्वचण्डाले सर्वचण्डालानि
सम्बोधनम्सर्वचण्डाल सर्वचण्डाले सर्वचण्डालानि
द्वितीयासर्वचण्डालम् सर्वचण्डाले सर्वचण्डालानि
तृतीयासर्वचण्डालेन सर्वचण्डालाभ्याम् सर्वचण्डालैः
चतुर्थीसर्वचण्डालाय सर्वचण्डालाभ्याम् सर्वचण्डालेभ्यः
पञ्चमीसर्वचण्डालात् सर्वचण्डालाभ्याम् सर्वचण्डालेभ्यः
षष्ठीसर्वचण्डालस्य सर्वचण्डालयोः सर्वचण्डालानाम्
सप्तमीसर्वचण्डाले सर्वचण्डालयोः सर्वचण्डालेषु

समास सर्वचण्डाल

अव्यय ॰सर्वचण्डालम् ॰सर्वचण्डालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria