Declension table of sarvabhūtātman

Deva

MasculineSingularDualPlural
Nominativesarvabhūtātmā sarvabhūtātmānau sarvabhūtātmānaḥ
Vocativesarvabhūtātman sarvabhūtātmānau sarvabhūtātmānaḥ
Accusativesarvabhūtātmānam sarvabhūtātmānau sarvabhūtātmanaḥ
Instrumentalsarvabhūtātmanā sarvabhūtātmabhyām sarvabhūtātmabhiḥ
Dativesarvabhūtātmane sarvabhūtātmabhyām sarvabhūtātmabhyaḥ
Ablativesarvabhūtātmanaḥ sarvabhūtātmabhyām sarvabhūtātmabhyaḥ
Genitivesarvabhūtātmanaḥ sarvabhūtātmanoḥ sarvabhūtātmanām
Locativesarvabhūtātmani sarvabhūtātmanoḥ sarvabhūtātmasu

Compound sarvabhūtātma -

Adverb -sarvabhūtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria