Declension table of sarvabhūta

Deva

MasculineSingularDualPlural
Nominativesarvabhūtaḥ sarvabhūtau sarvabhūtāḥ
Vocativesarvabhūta sarvabhūtau sarvabhūtāḥ
Accusativesarvabhūtam sarvabhūtau sarvabhūtān
Instrumentalsarvabhūtena sarvabhūtābhyām sarvabhūtaiḥ sarvabhūtebhiḥ
Dativesarvabhūtāya sarvabhūtābhyām sarvabhūtebhyaḥ
Ablativesarvabhūtāt sarvabhūtābhyām sarvabhūtebhyaḥ
Genitivesarvabhūtasya sarvabhūtayoḥ sarvabhūtānām
Locativesarvabhūte sarvabhūtayoḥ sarvabhūteṣu

Compound sarvabhūta -

Adverb -sarvabhūtam -sarvabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria