Declension table of sarvabhūmi

Deva

NeuterSingularDualPlural
Nominativesarvabhūmi sarvabhūmiṇī sarvabhūmīṇi
Vocativesarvabhūmi sarvabhūmiṇī sarvabhūmīṇi
Accusativesarvabhūmi sarvabhūmiṇī sarvabhūmīṇi
Instrumentalsarvabhūmiṇā sarvabhūmibhyām sarvabhūmibhiḥ
Dativesarvabhūmiṇe sarvabhūmibhyām sarvabhūmibhyaḥ
Ablativesarvabhūmiṇaḥ sarvabhūmibhyām sarvabhūmibhyaḥ
Genitivesarvabhūmiṇaḥ sarvabhūmiṇoḥ sarvabhūmīṇām
Locativesarvabhūmiṇi sarvabhūmiṇoḥ sarvabhūmiṣu

Compound sarvabhūmi -

Adverb -sarvabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria