Declension table of sarvabhogin

Deva

NeuterSingularDualPlural
Nominativesarvabhogi sarvabhogiṇī sarvabhogīṇi
Vocativesarvabhogin sarvabhogi sarvabhogiṇī sarvabhogīṇi
Accusativesarvabhogi sarvabhogiṇī sarvabhogīṇi
Instrumentalsarvabhogiṇā sarvabhogibhyām sarvabhogibhiḥ
Dativesarvabhogiṇe sarvabhogibhyām sarvabhogibhyaḥ
Ablativesarvabhogiṇaḥ sarvabhogibhyām sarvabhogibhyaḥ
Genitivesarvabhogiṇaḥ sarvabhogiṇoḥ sarvabhogiṇām
Locativesarvabhogiṇi sarvabhogiṇoḥ sarvabhogiṣu

Compound sarvabhogi -

Adverb -sarvabhogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria