Declension table of sarvabhogasamanvita

Deva

MasculineSingularDualPlural
Nominativesarvabhogasamanvitaḥ sarvabhogasamanvitau sarvabhogasamanvitāḥ
Vocativesarvabhogasamanvita sarvabhogasamanvitau sarvabhogasamanvitāḥ
Accusativesarvabhogasamanvitam sarvabhogasamanvitau sarvabhogasamanvitān
Instrumentalsarvabhogasamanvitena sarvabhogasamanvitābhyām sarvabhogasamanvitaiḥ sarvabhogasamanvitebhiḥ
Dativesarvabhogasamanvitāya sarvabhogasamanvitābhyām sarvabhogasamanvitebhyaḥ
Ablativesarvabhogasamanvitāt sarvabhogasamanvitābhyām sarvabhogasamanvitebhyaḥ
Genitivesarvabhogasamanvitasya sarvabhogasamanvitayoḥ sarvabhogasamanvitānām
Locativesarvabhogasamanvite sarvabhogasamanvitayoḥ sarvabhogasamanviteṣu

Compound sarvabhogasamanvita -

Adverb -sarvabhogasamanvitam -sarvabhogasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria