Declension table of sarvabhoga

Deva

MasculineSingularDualPlural
Nominativesarvabhogaḥ sarvabhogau sarvabhogāḥ
Vocativesarvabhoga sarvabhogau sarvabhogāḥ
Accusativesarvabhogam sarvabhogau sarvabhogān
Instrumentalsarvabhogeṇa sarvabhogābhyām sarvabhogaiḥ sarvabhogebhiḥ
Dativesarvabhogāya sarvabhogābhyām sarvabhogebhyaḥ
Ablativesarvabhogāt sarvabhogābhyām sarvabhogebhyaḥ
Genitivesarvabhogasya sarvabhogayoḥ sarvabhogāṇām
Locativesarvabhoge sarvabhogayoḥ sarvabhogeṣu

Compound sarvabhoga -

Adverb -sarvabhogam -sarvabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria