Declension table of sarvabhakṣin

Deva

NeuterSingularDualPlural
Nominativesarvabhakṣi sarvabhakṣiṇī sarvabhakṣīṇi
Vocativesarvabhakṣin sarvabhakṣi sarvabhakṣiṇī sarvabhakṣīṇi
Accusativesarvabhakṣi sarvabhakṣiṇī sarvabhakṣīṇi
Instrumentalsarvabhakṣiṇā sarvabhakṣibhyām sarvabhakṣibhiḥ
Dativesarvabhakṣiṇe sarvabhakṣibhyām sarvabhakṣibhyaḥ
Ablativesarvabhakṣiṇaḥ sarvabhakṣibhyām sarvabhakṣibhyaḥ
Genitivesarvabhakṣiṇaḥ sarvabhakṣiṇoḥ sarvabhakṣiṇām
Locativesarvabhakṣiṇi sarvabhakṣiṇoḥ sarvabhakṣiṣu

Compound sarvabhakṣi -

Adverb -sarvabhakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria