Declension table of sarvabhakṣaka

Deva

NeuterSingularDualPlural
Nominativesarvabhakṣakam sarvabhakṣake sarvabhakṣakāṇi
Vocativesarvabhakṣaka sarvabhakṣake sarvabhakṣakāṇi
Accusativesarvabhakṣakam sarvabhakṣake sarvabhakṣakāṇi
Instrumentalsarvabhakṣakeṇa sarvabhakṣakābhyām sarvabhakṣakaiḥ
Dativesarvabhakṣakāya sarvabhakṣakābhyām sarvabhakṣakebhyaḥ
Ablativesarvabhakṣakāt sarvabhakṣakābhyām sarvabhakṣakebhyaḥ
Genitivesarvabhakṣakasya sarvabhakṣakayoḥ sarvabhakṣakāṇām
Locativesarvabhakṣake sarvabhakṣakayoḥ sarvabhakṣakeṣu

Compound sarvabhakṣaka -

Adverb -sarvabhakṣakam -sarvabhakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria