Declension table of sarvabhakṣa

Deva

MasculineSingularDualPlural
Nominativesarvabhakṣaḥ sarvabhakṣau sarvabhakṣāḥ
Vocativesarvabhakṣa sarvabhakṣau sarvabhakṣāḥ
Accusativesarvabhakṣam sarvabhakṣau sarvabhakṣān
Instrumentalsarvabhakṣeṇa sarvabhakṣābhyām sarvabhakṣaiḥ sarvabhakṣebhiḥ
Dativesarvabhakṣāya sarvabhakṣābhyām sarvabhakṣebhyaḥ
Ablativesarvabhakṣāt sarvabhakṣābhyām sarvabhakṣebhyaḥ
Genitivesarvabhakṣasya sarvabhakṣayoḥ sarvabhakṣāṇām
Locativesarvabhakṣe sarvabhakṣayoḥ sarvabhakṣeṣu

Compound sarvabhakṣa -

Adverb -sarvabhakṣam -sarvabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria