Declension table of ?sarvabhāvādhiṣṭhātṛtva

Deva

NeuterSingularDualPlural
Nominativesarvabhāvādhiṣṭhātṛtvam sarvabhāvādhiṣṭhātṛtve sarvabhāvādhiṣṭhātṛtvāni
Vocativesarvabhāvādhiṣṭhātṛtva sarvabhāvādhiṣṭhātṛtve sarvabhāvādhiṣṭhātṛtvāni
Accusativesarvabhāvādhiṣṭhātṛtvam sarvabhāvādhiṣṭhātṛtve sarvabhāvādhiṣṭhātṛtvāni
Instrumentalsarvabhāvādhiṣṭhātṛtvena sarvabhāvādhiṣṭhātṛtvābhyām sarvabhāvādhiṣṭhātṛtvaiḥ
Dativesarvabhāvādhiṣṭhātṛtvāya sarvabhāvādhiṣṭhātṛtvābhyām sarvabhāvādhiṣṭhātṛtvebhyaḥ
Ablativesarvabhāvādhiṣṭhātṛtvāt sarvabhāvādhiṣṭhātṛtvābhyām sarvabhāvādhiṣṭhātṛtvebhyaḥ
Genitivesarvabhāvādhiṣṭhātṛtvasya sarvabhāvādhiṣṭhātṛtvayoḥ sarvabhāvādhiṣṭhātṛtvānām
Locativesarvabhāvādhiṣṭhātṛtve sarvabhāvādhiṣṭhātṛtvayoḥ sarvabhāvādhiṣṭhātṛtveṣu

Compound sarvabhāvādhiṣṭhātṛtva -

Adverb -sarvabhāvādhiṣṭhātṛtvam -sarvabhāvādhiṣṭhātṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria