सुबन्तावली ?सर्वभावाधिष्ठातृत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वभावाधिष्ठातृत्वम् सर्वभावाधिष्ठातृत्वे सर्वभावाधिष्ठातृत्वानि
सम्बोधनम्सर्वभावाधिष्ठातृत्व सर्वभावाधिष्ठातृत्वे सर्वभावाधिष्ठातृत्वानि
द्वितीयासर्वभावाधिष्ठातृत्वम् सर्वभावाधिष्ठातृत्वे सर्वभावाधिष्ठातृत्वानि
तृतीयासर्वभावाधिष्ठातृत्वेन सर्वभावाधिष्ठातृत्वाभ्याम् सर्वभावाधिष्ठातृत्वैः
चतुर्थीसर्वभावाधिष्ठातृत्वाय सर्वभावाधिष्ठातृत्वाभ्याम् सर्वभावाधिष्ठातृत्वेभ्यः
पञ्चमीसर्वभावाधिष्ठातृत्वात् सर्वभावाधिष्ठातृत्वाभ्याम् सर्वभावाधिष्ठातृत्वेभ्यः
षष्ठीसर्वभावाधिष्ठातृत्वस्य सर्वभावाधिष्ठातृत्वयोः सर्वभावाधिष्ठातृत्वानाम्
सप्तमीसर्वभावाधिष्ठातृत्वे सर्वभावाधिष्ठातृत्वयोः सर्वभावाधिष्ठातृत्वेषु

समास सर्वभावाधिष्ठातृत्व

अव्यय ॰सर्वभावाधिष्ठातृत्वम् ॰सर्वभावाधिष्ठातृत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria