Declension table of ?sarvabhāvādhiṣṭhātṛ

Deva

MasculineSingularDualPlural
Nominativesarvabhāvādhiṣṭhātā sarvabhāvādhiṣṭhātārau sarvabhāvādhiṣṭhātāraḥ
Vocativesarvabhāvādhiṣṭhātaḥ sarvabhāvādhiṣṭhātārau sarvabhāvādhiṣṭhātāraḥ
Accusativesarvabhāvādhiṣṭhātāram sarvabhāvādhiṣṭhātārau sarvabhāvādhiṣṭhātṝn
Instrumentalsarvabhāvādhiṣṭhātrā sarvabhāvādhiṣṭhātṛbhyām sarvabhāvādhiṣṭhātṛbhiḥ
Dativesarvabhāvādhiṣṭhātre sarvabhāvādhiṣṭhātṛbhyām sarvabhāvādhiṣṭhātṛbhyaḥ
Ablativesarvabhāvādhiṣṭhātuḥ sarvabhāvādhiṣṭhātṛbhyām sarvabhāvādhiṣṭhātṛbhyaḥ
Genitivesarvabhāvādhiṣṭhātuḥ sarvabhāvādhiṣṭhātroḥ sarvabhāvādhiṣṭhātṝṇām
Locativesarvabhāvādhiṣṭhātari sarvabhāvādhiṣṭhātroḥ sarvabhāvādhiṣṭhātṛṣu

Compound sarvabhāvādhiṣṭhātṛ -

Adverb -sarvabhāvādhiṣṭhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria