सुबन्तावली ?सर्वभावाधिष्ठातृ

Roma

पुमान्एकद्विबहु
प्रथमासर्वभावाधिष्ठाता सर्वभावाधिष्ठातारौ सर्वभावाधिष्ठातारः
सम्बोधनम्सर्वभावाधिष्ठातः सर्वभावाधिष्ठातारौ सर्वभावाधिष्ठातारः
द्वितीयासर्वभावाधिष्ठातारम् सर्वभावाधिष्ठातारौ सर्वभावाधिष्ठातॄन्
तृतीयासर्वभावाधिष्ठात्रा सर्वभावाधिष्ठातृभ्याम् सर्वभावाधिष्ठातृभिः
चतुर्थीसर्वभावाधिष्ठात्रे सर्वभावाधिष्ठातृभ्याम् सर्वभावाधिष्ठातृभ्यः
पञ्चमीसर्वभावाधिष्ठातुः सर्वभावाधिष्ठातृभ्याम् सर्वभावाधिष्ठातृभ्यः
षष्ठीसर्वभावाधिष्ठातुः सर्वभावाधिष्ठात्रोः सर्वभावाधिष्ठातॄणाम्
सप्तमीसर्वभावाधिष्ठातरि सर्वभावाधिष्ठात्रोः सर्वभावाधिष्ठातृषु

समास सर्वभावाधिष्ठातृ

अव्यय ॰सर्वभावाधिष्ठातृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria