Declension table of sarvabāhya

Deva

NeuterSingularDualPlural
Nominativesarvabāhyam sarvabāhye sarvabāhyāṇi
Vocativesarvabāhya sarvabāhye sarvabāhyāṇi
Accusativesarvabāhyam sarvabāhye sarvabāhyāṇi
Instrumentalsarvabāhyeṇa sarvabāhyābhyām sarvabāhyaiḥ
Dativesarvabāhyāya sarvabāhyābhyām sarvabāhyebhyaḥ
Ablativesarvabāhyāt sarvabāhyābhyām sarvabāhyebhyaḥ
Genitivesarvabāhyasya sarvabāhyayoḥ sarvabāhyāṇām
Locativesarvabāhye sarvabāhyayoḥ sarvabāhyeṣu

Compound sarvabāhya -

Adverb -sarvabāhyam -sarvabāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria