Declension table of sarvātman

Deva

MasculineSingularDualPlural
Nominativesarvātmā sarvātmānau sarvātmānaḥ
Vocativesarvātman sarvātmānau sarvātmānaḥ
Accusativesarvātmānam sarvātmānau sarvātmanaḥ
Instrumentalsarvātmanā sarvātmabhyām sarvātmabhiḥ
Dativesarvātmane sarvātmabhyām sarvātmabhyaḥ
Ablativesarvātmanaḥ sarvātmabhyām sarvātmabhyaḥ
Genitivesarvātmanaḥ sarvātmanoḥ sarvātmanām
Locativesarvātmani sarvātmanoḥ sarvātmasu

Compound sarvātma -

Adverb -sarvātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria