Declension table of sarvātmaka

Deva

MasculineSingularDualPlural
Nominativesarvātmakaḥ sarvātmakau sarvātmakāḥ
Vocativesarvātmaka sarvātmakau sarvātmakāḥ
Accusativesarvātmakam sarvātmakau sarvātmakān
Instrumentalsarvātmakena sarvātmakābhyām sarvātmakaiḥ sarvātmakebhiḥ
Dativesarvātmakāya sarvātmakābhyām sarvātmakebhyaḥ
Ablativesarvātmakāt sarvātmakābhyām sarvātmakebhyaḥ
Genitivesarvātmakasya sarvātmakayoḥ sarvātmakānām
Locativesarvātmake sarvātmakayoḥ sarvātmakeṣu

Compound sarvātmaka -

Adverb -sarvātmakam -sarvātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria