सुबन्तावली सर्वास्तिवादिन्

Roma

पुमान्एकद्विबहु
प्रथमासर्वास्तिवादी सर्वास्तिवादिनौ सर्वास्तिवादिनः
सम्बोधनम्सर्वास्तिवादिन् सर्वास्तिवादिनौ सर्वास्तिवादिनः
द्वितीयासर्वास्तिवादिनम् सर्वास्तिवादिनौ सर्वास्तिवादिनः
तृतीयासर्वास्तिवादिना सर्वास्तिवादिभ्याम् सर्वास्तिवादिभिः
चतुर्थीसर्वास्तिवादिने सर्वास्तिवादिभ्याम् सर्वास्तिवादिभ्यः
पञ्चमीसर्वास्तिवादिनः सर्वास्तिवादिभ्याम् सर्वास्तिवादिभ्यः
षष्ठीसर्वास्तिवादिनः सर्वास्तिवादिनोः सर्वास्तिवादिनाम्
सप्तमीसर्वास्तिवादिनि सर्वास्तिवादिनोः सर्वास्तिवादिषु

समास सर्वास्तिवादि

अव्यय ॰सर्वास्तिवादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria