सुबन्तावली सर्वास्तिवाद

Roma

पुमान्एकद्विबहु
प्रथमासर्वास्तिवादः सर्वास्तिवादौ सर्वास्तिवादाः
सम्बोधनम्सर्वास्तिवाद सर्वास्तिवादौ सर्वास्तिवादाः
द्वितीयासर्वास्तिवादम् सर्वास्तिवादौ सर्वास्तिवादान्
तृतीयासर्वास्तिवादेन सर्वास्तिवादाभ्याम् सर्वास्तिवादैः सर्वास्तिवादेभिः
चतुर्थीसर्वास्तिवादाय सर्वास्तिवादाभ्याम् सर्वास्तिवादेभ्यः
पञ्चमीसर्वास्तिवादात् सर्वास्तिवादाभ्याम् सर्वास्तिवादेभ्यः
षष्ठीसर्वास्तिवादस्य सर्वास्तिवादयोः सर्वास्तिवादानाम्
सप्तमीसर्वास्तिवादे सर्वास्तिवादयोः सर्वास्तिवादेषु

समास सर्वास्तिवाद

अव्यय ॰सर्वास्तिवादम् ॰सर्वास्तिवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria