सुबन्तावली सर्वापहारलोप

Roma

पुमान्एकद्विबहु
प्रथमासर्वापहारलोपः सर्वापहारलोपौ सर्वापहारलोपाः
सम्बोधनम्सर्वापहारलोप सर्वापहारलोपौ सर्वापहारलोपाः
द्वितीयासर्वापहारलोपम् सर्वापहारलोपौ सर्वापहारलोपान्
तृतीयासर्वापहारलोपेन सर्वापहारलोपाभ्याम् सर्वापहारलोपैः सर्वापहारलोपेभिः
चतुर्थीसर्वापहारलोपाय सर्वापहारलोपाभ्याम् सर्वापहारलोपेभ्यः
पञ्चमीसर्वापहारलोपात् सर्वापहारलोपाभ्याम् सर्वापहारलोपेभ्यः
षष्ठीसर्वापहारलोपस्य सर्वापहारलोपयोः सर्वापहारलोपानाम्
सप्तमीसर्वापहारलोपे सर्वापहारलोपयोः सर्वापहारलोपेषु

समास सर्वापहारलोप

अव्यय ॰सर्वापहारलोपम् ॰सर्वापहारलोपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria