Declension table of sarvāpahāra

Deva

MasculineSingularDualPlural
Nominativesarvāpahāraḥ sarvāpahārau sarvāpahārāḥ
Vocativesarvāpahāra sarvāpahārau sarvāpahārāḥ
Accusativesarvāpahāram sarvāpahārau sarvāpahārān
Instrumentalsarvāpahāreṇa sarvāpahārābhyām sarvāpahāraiḥ sarvāpahārebhiḥ
Dativesarvāpahārāya sarvāpahārābhyām sarvāpahārebhyaḥ
Ablativesarvāpahārāt sarvāpahārābhyām sarvāpahārebhyaḥ
Genitivesarvāpahārasya sarvāpahārayoḥ sarvāpahārāṇām
Locativesarvāpahāre sarvāpahārayoḥ sarvāpahāreṣu

Compound sarvāpahāra -

Adverb -sarvāpahāram -sarvāpahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria