सुबन्तावली सर्वानुरक्तप्रकृति

Roma

पुमान्एकद्विबहु
प्रथमासर्वानुरक्तप्रकृतिः सर्वानुरक्तप्रकृती सर्वानुरक्तप्रकृतयः
सम्बोधनम्सर्वानुरक्तप्रकृते सर्वानुरक्तप्रकृती सर्वानुरक्तप्रकृतयः
द्वितीयासर्वानुरक्तप्रकृतिम् सर्वानुरक्तप्रकृती सर्वानुरक्तप्रकृतीन्
तृतीयासर्वानुरक्तप्रकृतिना सर्वानुरक्तप्रकृतिभ्याम् सर्वानुरक्तप्रकृतिभिः
चतुर्थीसर्वानुरक्तप्रकृतये सर्वानुरक्तप्रकृतिभ्याम् सर्वानुरक्तप्रकृतिभ्यः
पञ्चमीसर्वानुरक्तप्रकृतेः सर्वानुरक्तप्रकृतिभ्याम् सर्वानुरक्तप्रकृतिभ्यः
षष्ठीसर्वानुरक्तप्रकृतेः सर्वानुरक्तप्रकृत्योः सर्वानुरक्तप्रकृतीनाम्
सप्तमीसर्वानुरक्तप्रकृतौ सर्वानुरक्तप्रकृत्योः सर्वानुरक्तप्रकृतिषु

समास सर्वानुरक्तप्रकृति

अव्यय ॰सर्वानुरक्तप्रकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria