सुबन्तावली सर्वानुरक्त

Roma

पुमान्एकद्विबहु
प्रथमासर्वानुरक्तः सर्वानुरक्तौ सर्वानुरक्ताः
सम्बोधनम्सर्वानुरक्त सर्वानुरक्तौ सर्वानुरक्ताः
द्वितीयासर्वानुरक्तम् सर्वानुरक्तौ सर्वानुरक्तान्
तृतीयासर्वानुरक्तेन सर्वानुरक्ताभ्याम् सर्वानुरक्तैः सर्वानुरक्तेभिः
चतुर्थीसर्वानुरक्ताय सर्वानुरक्ताभ्याम् सर्वानुरक्तेभ्यः
पञ्चमीसर्वानुरक्तात् सर्वानुरक्ताभ्याम् सर्वानुरक्तेभ्यः
षष्ठीसर्वानुरक्तस्य सर्वानुरक्तयोः सर्वानुरक्तानाम्
सप्तमीसर्वानुरक्ते सर्वानुरक्तयोः सर्वानुरक्तेषु

समास सर्वानुरक्त

अव्यय ॰सर्वानुरक्तम् ॰सर्वानुरक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria