सुबन्तावली सर्वानुक्रमणक

Roma

पुमान्एकद्विबहु
प्रथमासर्वानुक्रमणकः सर्वानुक्रमणकौ सर्वानुक्रमणकाः
सम्बोधनम्सर्वानुक्रमणक सर्वानुक्रमणकौ सर्वानुक्रमणकाः
द्वितीयासर्वानुक्रमणकम् सर्वानुक्रमणकौ सर्वानुक्रमणकान्
तृतीयासर्वानुक्रमणकेन सर्वानुक्रमणकाभ्याम् सर्वानुक्रमणकैः सर्वानुक्रमणकेभिः
चतुर्थीसर्वानुक्रमणकाय सर्वानुक्रमणकाभ्याम् सर्वानुक्रमणकेभ्यः
पञ्चमीसर्वानुक्रमणकात् सर्वानुक्रमणकाभ्याम् सर्वानुक्रमणकेभ्यः
षष्ठीसर्वानुक्रमणकस्य सर्वानुक्रमणकयोः सर्वानुक्रमणकानाम्
सप्तमीसर्वानुक्रमणके सर्वानुक्रमणकयोः सर्वानुक्रमणकेषु

समास सर्वानुक्रमणक

अव्यय ॰सर्वानुक्रमणकम् ॰सर्वानुक्रमणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria