Declension table of sarvāṅgāsana

Deva

MasculineSingularDualPlural
Nominativesarvāṅgāsanaḥ sarvāṅgāsanau sarvāṅgāsanāḥ
Vocativesarvāṅgāsana sarvāṅgāsanau sarvāṅgāsanāḥ
Accusativesarvāṅgāsanam sarvāṅgāsanau sarvāṅgāsanān
Instrumentalsarvāṅgāsanena sarvāṅgāsanābhyām sarvāṅgāsanaiḥ sarvāṅgāsanebhiḥ
Dativesarvāṅgāsanāya sarvāṅgāsanābhyām sarvāṅgāsanebhyaḥ
Ablativesarvāṅgāsanāt sarvāṅgāsanābhyām sarvāṅgāsanebhyaḥ
Genitivesarvāṅgāsanasya sarvāṅgāsanayoḥ sarvāṅgāsanānām
Locativesarvāṅgāsane sarvāṅgāsanayoḥ sarvāṅgāsaneṣu

Compound sarvāṅgāsana -

Adverb -sarvāṅgāsanam -sarvāṅgāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria