Declension table of sarvāṅga

Deva

NeuterSingularDualPlural
Nominativesarvāṅgam sarvāṅge sarvāṅgāṇi
Vocativesarvāṅga sarvāṅge sarvāṅgāṇi
Accusativesarvāṅgam sarvāṅge sarvāṅgāṇi
Instrumentalsarvāṅgeṇa sarvāṅgābhyām sarvāṅgaiḥ
Dativesarvāṅgāya sarvāṅgābhyām sarvāṅgebhyaḥ
Ablativesarvāṅgāt sarvāṅgābhyām sarvāṅgebhyaḥ
Genitivesarvāṅgasya sarvāṅgayoḥ sarvāṅgāṇām
Locativesarvāṅge sarvāṅgayoḥ sarvāṅgeṣu

Compound sarvāṅga -

Adverb -sarvāṅgam -sarvāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria