Declension table of sarvādi

Deva

MasculineSingularDualPlural
Nominativesarvādiḥ sarvādī sarvādayaḥ
Vocativesarvāde sarvādī sarvādayaḥ
Accusativesarvādim sarvādī sarvādīn
Instrumentalsarvādinā sarvādibhyām sarvādibhiḥ
Dativesarvādaye sarvādibhyām sarvādibhyaḥ
Ablativesarvādeḥ sarvādibhyām sarvādibhyaḥ
Genitivesarvādeḥ sarvādyoḥ sarvādīnām
Locativesarvādau sarvādyoḥ sarvādiṣu

Compound sarvādi -

Adverb -sarvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria