Declension table of sarūpa

Deva

MasculineSingularDualPlural
Nominativesarūpaḥ sarūpau sarūpāḥ
Vocativesarūpa sarūpau sarūpāḥ
Accusativesarūpam sarūpau sarūpān
Instrumentalsarūpeṇa sarūpābhyām sarūpaiḥ sarūpebhiḥ
Dativesarūpāya sarūpābhyām sarūpebhyaḥ
Ablativesarūpāt sarūpābhyām sarūpebhyaḥ
Genitivesarūpasya sarūpayoḥ sarūpāṇām
Locativesarūpe sarūpayoḥ sarūpeṣu

Compound sarūpa -

Adverb -sarūpam -sarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria