Declension table of sarudita

Deva

NeuterSingularDualPlural
Nominativesaruditam sarudite saruditāni
Vocativesarudita sarudite saruditāni
Accusativesaruditam sarudite saruditāni
Instrumentalsaruditena saruditābhyām saruditaiḥ
Dativesaruditāya saruditābhyām saruditebhyaḥ
Ablativesaruditāt saruditābhyām saruditebhyaḥ
Genitivesaruditasya saruditayoḥ saruditānām
Locativesarudite saruditayoḥ saruditeṣu

Compound sarudita -

Adverb -saruditam -saruditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria