Declension table of sarpapaṅkti

Deva

FeminineSingularDualPlural
Nominativesarpapaṅktiḥ sarpapaṅktī sarpapaṅktayaḥ
Vocativesarpapaṅkte sarpapaṅktī sarpapaṅktayaḥ
Accusativesarpapaṅktim sarpapaṅktī sarpapaṅktīḥ
Instrumentalsarpapaṅktyā sarpapaṅktibhyām sarpapaṅktibhiḥ
Dativesarpapaṅktyai sarpapaṅktaye sarpapaṅktibhyām sarpapaṅktibhyaḥ
Ablativesarpapaṅktyāḥ sarpapaṅkteḥ sarpapaṅktibhyām sarpapaṅktibhyaḥ
Genitivesarpapaṅktyāḥ sarpapaṅkteḥ sarpapaṅktyoḥ sarpapaṅktīnām
Locativesarpapaṅktyām sarpapaṅktau sarpapaṅktyoḥ sarpapaṅktiṣu

Compound sarpapaṅkti -

Adverb -sarpapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria