Declension table of sarpagandhā

Deva

FeminineSingularDualPlural
Nominativesarpagandhā sarpagandhe sarpagandhāḥ
Vocativesarpagandhe sarpagandhe sarpagandhāḥ
Accusativesarpagandhām sarpagandhe sarpagandhāḥ
Instrumentalsarpagandhayā sarpagandhābhyām sarpagandhābhiḥ
Dativesarpagandhāyai sarpagandhābhyām sarpagandhābhyaḥ
Ablativesarpagandhāyāḥ sarpagandhābhyām sarpagandhābhyaḥ
Genitivesarpagandhāyāḥ sarpagandhayoḥ sarpagandhānām
Locativesarpagandhāyām sarpagandhayoḥ sarpagandhāsu

Adverb -sarpagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria