Declension table of sarpadevajana

Deva

MasculineSingularDualPlural
Nominativesarpadevajanaḥ sarpadevajanau sarpadevajanāḥ
Vocativesarpadevajana sarpadevajanau sarpadevajanāḥ
Accusativesarpadevajanam sarpadevajanau sarpadevajanān
Instrumentalsarpadevajanena sarpadevajanābhyām sarpadevajanaiḥ sarpadevajanebhiḥ
Dativesarpadevajanāya sarpadevajanābhyām sarpadevajanebhyaḥ
Ablativesarpadevajanāt sarpadevajanābhyām sarpadevajanebhyaḥ
Genitivesarpadevajanasya sarpadevajanayoḥ sarpadevajanānām
Locativesarpadevajane sarpadevajanayoḥ sarpadevajaneṣu

Compound sarpadevajana -

Adverb -sarpadevajanam -sarpadevajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria