Declension table of saroga

Deva

MasculineSingularDualPlural
Nominativesarogaḥ sarogau sarogāḥ
Vocativesaroga sarogau sarogāḥ
Accusativesarogam sarogau sarogān
Instrumentalsarogeṇa sarogābhyām sarogaiḥ sarogebhiḥ
Dativesarogāya sarogābhyām sarogebhyaḥ
Ablativesarogāt sarogābhyām sarogebhyaḥ
Genitivesarogasya sarogayoḥ sarogāṇām
Locativesaroge sarogayoḥ sarogeṣu

Compound saroga -

Adverb -sarogam -sarogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria