Declension table of saroṣa

Deva

NeuterSingularDualPlural
Nominativesaroṣam saroṣe saroṣāṇi
Vocativesaroṣa saroṣe saroṣāṇi
Accusativesaroṣam saroṣe saroṣāṇi
Instrumentalsaroṣeṇa saroṣābhyām saroṣaiḥ
Dativesaroṣāya saroṣābhyām saroṣebhyaḥ
Ablativesaroṣāt saroṣābhyām saroṣebhyaḥ
Genitivesaroṣasya saroṣayoḥ saroṣāṇām
Locativesaroṣe saroṣayoḥ saroṣeṣu

Compound saroṣa -

Adverb -saroṣam -saroṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria