सुबन्तावली ?सर्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासर्जयिष्यमाणः सर्जयिष्यमाणौ सर्जयिष्यमाणाः
सम्बोधनम्सर्जयिष्यमाण सर्जयिष्यमाणौ सर्जयिष्यमाणाः
द्वितीयासर्जयिष्यमाणम् सर्जयिष्यमाणौ सर्जयिष्यमाणान्
तृतीयासर्जयिष्यमाणेन सर्जयिष्यमाणाभ्याम् सर्जयिष्यमाणैः सर्जयिष्यमाणेभिः
चतुर्थीसर्जयिष्यमाणाय सर्जयिष्यमाणाभ्याम् सर्जयिष्यमाणेभ्यः
पञ्चमीसर्जयिष्यमाणात् सर्जयिष्यमाणाभ्याम् सर्जयिष्यमाणेभ्यः
षष्ठीसर्जयिष्यमाणस्य सर्जयिष्यमाणयोः सर्जयिष्यमाणानाम्
सप्तमीसर्जयिष्यमाणे सर्जयिष्यमाणयोः सर्जयिष्यमाणेषु

समास सर्जयिष्यमाण

अव्यय ॰सर्जयिष्यमाणम् ॰सर्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria