Declension table of sarī

Deva

FeminineSingularDualPlural
Nominativesarī saryau saryaḥ
Vocativesari saryau saryaḥ
Accusativesarīm saryau sarīḥ
Instrumentalsaryā sarībhyām sarībhiḥ
Dativesaryai sarībhyām sarībhyaḥ
Ablativesaryāḥ sarībhyām sarībhyaḥ
Genitivesaryāḥ saryoḥ sarīṇām
Locativesaryām saryoḥ sarīṣu

Compound sari - sarī -

Adverb -sari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria