सुबन्तावली सरथ

Roma

पुमान्एकद्विबहु
प्रथमासरथः सरथौ सरथाः
सम्बोधनम्सरथ सरथौ सरथाः
द्वितीयासरथम् सरथौ सरथान्
तृतीयासरथेन सरथाभ्याम् सरथैः सरथेभिः
चतुर्थीसरथाय सरथाभ्याम् सरथेभ्यः
पञ्चमीसरथात् सरथाभ्याम् सरथेभ्यः
षष्ठीसरथस्य सरथयोः सरथानाम्
सप्तमीसरथे सरथयोः सरथेषु

समास सरथ

अव्यय ॰सरथम् ॰सरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria