Declension table of sarasvatīvīṇā

Deva

FeminineSingularDualPlural
Nominativesarasvatīvīṇā sarasvatīvīṇe sarasvatīvīṇāḥ
Vocativesarasvatīvīṇe sarasvatīvīṇe sarasvatīvīṇāḥ
Accusativesarasvatīvīṇām sarasvatīvīṇe sarasvatīvīṇāḥ
Instrumentalsarasvatīvīṇayā sarasvatīvīṇābhyām sarasvatīvīṇābhiḥ
Dativesarasvatīvīṇāyai sarasvatīvīṇābhyām sarasvatīvīṇābhyaḥ
Ablativesarasvatīvīṇāyāḥ sarasvatīvīṇābhyām sarasvatīvīṇābhyaḥ
Genitivesarasvatīvīṇāyāḥ sarasvatīvīṇayoḥ sarasvatīvīṇānām
Locativesarasvatīvīṇāyām sarasvatīvīṇayoḥ sarasvatīvīṇāsu

Adverb -sarasvatīvīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria