Declension table of sarasvatī

Deva

FeminineSingularDualPlural
Nominativesarasvatī sarasvatyau sarasvatyaḥ
Vocativesarasvati sarasvatyau sarasvatyaḥ
Accusativesarasvatīm sarasvatyau sarasvatīḥ
Instrumentalsarasvatyā sarasvatībhyām sarasvatībhiḥ
Dativesarasvatyai sarasvatībhyām sarasvatībhyaḥ
Ablativesarasvatyāḥ sarasvatībhyām sarasvatībhyaḥ
Genitivesarasvatyāḥ sarasvatyoḥ sarasvatīnām
Locativesarasvatyām sarasvatyoḥ sarasvatīṣu

Compound sarasvati - sarasvatī -

Adverb -sarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria