Declension table of saraka

Deva

NeuterSingularDualPlural
Nominativesarakam sarake sarakāṇi
Vocativesaraka sarake sarakāṇi
Accusativesarakam sarake sarakāṇi
Instrumentalsarakeṇa sarakābhyām sarakaiḥ
Dativesarakāya sarakābhyām sarakebhyaḥ
Ablativesarakāt sarakābhyām sarakebhyaḥ
Genitivesarakasya sarakayoḥ sarakāṇām
Locativesarake sarakayoḥ sarakeṣu

Compound saraka -

Adverb -sarakam -sarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria