सुबन्तावली सरक

Roma

पुमान्एकद्विबहु
प्रथमासरकः सरकौ सरकाः
सम्बोधनम्सरक सरकौ सरकाः
द्वितीयासरकम् सरकौ सरकान्
तृतीयासरकेण सरकाभ्याम् सरकैः सरकेभिः
चतुर्थीसरकाय सरकाभ्याम् सरकेभ्यः
पञ्चमीसरकात् सरकाभ्याम् सरकेभ्यः
षष्ठीसरकस्य सरकयोः सरकाणाम्
सप्तमीसरके सरकयोः सरकेषु

समास सरक

अव्यय ॰सरकम् ॰सरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria