Declension table of sarājaka

Deva

NeuterSingularDualPlural
Nominativesarājakam sarājake sarājakāni
Vocativesarājaka sarājake sarājakāni
Accusativesarājakam sarājake sarājakāni
Instrumentalsarājakena sarājakābhyām sarājakaiḥ
Dativesarājakāya sarājakābhyām sarājakebhyaḥ
Ablativesarājakāt sarājakābhyām sarājakebhyaḥ
Genitivesarājakasya sarājakayoḥ sarājakānām
Locativesarājake sarājakayoḥ sarājakeṣu

Compound sarājaka -

Adverb -sarājakam -sarājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria