Declension table of sarāghava

Deva

NeuterSingularDualPlural
Nominativesarāghavam sarāghave sarāghavāṇi
Vocativesarāghava sarāghave sarāghavāṇi
Accusativesarāghavam sarāghave sarāghavāṇi
Instrumentalsarāghaveṇa sarāghavābhyām sarāghavaiḥ
Dativesarāghavāya sarāghavābhyām sarāghavebhyaḥ
Ablativesarāghavāt sarāghavābhyām sarāghavebhyaḥ
Genitivesarāghavasya sarāghavayoḥ sarāghavāṇām
Locativesarāghave sarāghavayoḥ sarāghaveṣu

Compound sarāghava -

Adverb -sarāghavam -sarāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria