Declension table of sarāghava

Deva

MasculineSingularDualPlural
Nominativesarāghavaḥ sarāghavau sarāghavāḥ
Vocativesarāghava sarāghavau sarāghavāḥ
Accusativesarāghavam sarāghavau sarāghavān
Instrumentalsarāghaveṇa sarāghavābhyām sarāghavaiḥ sarāghavebhiḥ
Dativesarāghavāya sarāghavābhyām sarāghavebhyaḥ
Ablativesarāghavāt sarāghavābhyām sarāghavebhyaḥ
Genitivesarāghavasya sarāghavayoḥ sarāghavāṇām
Locativesarāghave sarāghavayoḥ sarāghaveṣu

Compound sarāghava -

Adverb -sarāghavam -sarāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria